Thursday, June 1, 2017

How should one treat his child? - Subhashitam

चाणक्यनीतिः तृतीयोऽध्यायः[सम्पाद्यताम्

लालयेत्पञ्चवर्षाणि दश वर्षाणि ताडयेत् ।

प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत् ।।१८।।


See how Japanese and thai  show interest in subhaashitam?

राजवत्पञ्च वर्षाणि दश वर्षाणि दासवत् ।

प्राप्ते तु षोडशे वर्षे पुत्रे मित्रवदाचरेत् ॥

Like a king for the first five years, like a slave for the next ten years, but when a son attains the age of sixteen a father should treat him like a friend.

No comments:

Post a Comment