Thursday, May 18, 2017

Taximeter - Sanskrit joke

एकदा  एकचीनादेशीय: गोवा नगराय  विराम समये आगतवान् |
विमान पत्तने स: एक भाटकयानम् दृष्टवान् |
भाटकय़ाने प्रविश्य स: चालकाय पनाजी गच्छन्तु इति उक्तवान् |
तौ पनाजी अगच्छतां |
मार्गे चीनादेशिय: कदम्ब लोकयानं दृष्ट्वा  उक्तवान् - एतत् किं? लोकयानि शब्दिन् च मन्दं चलति .... चीनादेशे लोकयानि बहु शीघ्रम् चलन्ति  |
चालक: मौनेन चलितवान् |
तौ Cortalim सेतवे अगच्छतां |
तत्र चीनादेशिय: अन्य सेतो: उपरि एकं रेल्यानम् अपश्यत् | स: उक्तवान् - एतत् किं? अत्र रेल्यानानि मन्दमेव चलति, चीनादेशे रेल्यानानि शीघ्रम् चलन्ति |
चालक: मौनेन उपविश्य भाटयानम् चलितवान् |
अन्ते तौ गोवा नगराय आगच्छतां |

चीनादेशिय: अवरुह्य कियत् ददनीयमिति पृष्टवान् ?
चालक: 5000 रुप्यकाणि 
चीनादेशिय: परिहासं किं? अत्र लोकयानानि, रेल्यानानि मन्दं चलन्ति , परन्तु तव भाटकयान मीटर एतावत् शीघ्रम् कथं चलति ?
चालक: यत: एतत् मीटर् चीनादेशे अकृतं |😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂




Once a Chinese man came to Goa for holidays



On the airport he sees a taxi


He enters the taxi and tells the driver to take him to panjim and they proceed towards panjim



On the way the Chinese guy sees a *kadamba* bus... He says *"what is this? The buses here are so slow n noisy...  In China the buses are very fast"*
The driver just kept quiet n kept driving



Then they reach  Cortalim bridge
The Chinese guy sees a train passing by on the  railway bridge the other side...he says *"what is this?? The trains here are so slow... In China the trains are very fast"*
The driver again stays silent and keeps driving


Finally they reach panjim


The Chinese man gets off the taxi and asks the driver how much money he has to pay him...


Driver: 5000rs

Chinese man: 5000?? R u kidding me?? Ur Goan busses r so slow...the trains r so slow...above evrything u drive so slow...if evrything else here is so slow then how come the meter of ur taxi is so fast??

Driver: bcoz that meter is made in China 😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂

No comments:

Post a Comment