Wednesday, April 5, 2017

Meanings of certain Vishnu names

Courtesy: Ramakrishnan Venkateswaran

वसुदेवस्य अपत्यं पुमान् वासुदेवः त प्र – Son of Vasudeva

(सर्वान्)विशति तत् शीलः विष्णुः कृ प्र ; - One who has entered into everything (Omnipresent)

लक्ष्म्याः धवः (या लक्ष्मी मा इति आहूता तस्या: Lakshmi who is called as Maa) माधवः ष त पु स Lakshmi's husband

कृष्णवर्ण: यस्य सः कृष्णः ष ब व्री स One who is black in colour/ अथवा Or कर्षति इति कृष्णः कृ प्र (कृष् – Class 1 PP) One who attracts (or Pulls)

मधुं सूदयति इति मधुसूदन: उ प त पु स Killer of Madhu (Demon)/ अथवा सूदयति इति सूदनः कृ प्र Killer ; मधो: सूदनः मधुसूदनः ष त पु स (सूद्  -Class 1 AP सूदते KillsCausal सूदयाति/ते)Killer of Madhu

पुण्डरीके इव अक्षिणी पुण्डराकाक्षि उपमान पू प क ध स ; Lotus like eyes यस्य सः पुण्डरीकाक्षः ष ब व्री स One who has Lotus like eyes

(पाप)जनान् अर्दयति इति जनार्दनः उ प त पु स / अथवा अर्दयति इति अर्दनः कृ प; जनानां अर्दनः जनार्दनः ष त पु स One who torments bad people(अर्द्  - अर्दति Class 1 PP torments ; Causal अर्दयति/ते )

अ (Denotes made of) + सत्व (Good)+ वत् (One who has) = सात्वतः वतोः वतां त पु लि ष One who is Of good nature (त प्र )

No comments:

Post a Comment