Friday, March 31, 2017

Mutual fund - Sanskrit joke

पत्नी - ( मधुर वाण्या: स्वपतिं आह्वयति )
" प्राणनाथ ! अहं स्नानगृहे अस्मि | फेनकं लेपितवती | कृपया अत्र आगत्य भवद्भ्यां बलिनहस्तेन मर्दनं कुर्वन्तु |
पति: ( वार्तापत्रं पठ्य ..... संतोषेण उत्पतति च पत्न्यै वदति )
प्रिये! अहं आगच्छामि |
(स्नानगृहं गत्वा प्रक्षालनार्थं वस्त्रै: सह स्थित्वा पत्नीम् पश्यति )

पत्नी- श्रुन्वन्तु ! अहं वस्त्राणां फेनकं लेपितवती , इदानीं प्रतिवस्त्रं स्वीकृत्य मर्दनं कृत्वा, प्रक्षाल्य, शुष्कीकरणार्थम् उल्लम्बयतु | मह्यं पाकशाला कार्या: बहव: सन्ति |

नीति:

परस्पर निधय: आपण भयस्य विधेय: , कृपया योजना संबन्धित पत्रा: सावदानेन पूर्वं सम्यक् पठन्तु |

Wife: ( calling from the bath room in a very sweet and husky voice)

" Darling,  I am in the bath room. ....have  applied soap all over. ...please come and rub . ...properly with your strong hands....

."Husband; ( reading newspaper.... jumps up with all happiness ....and tells his wife)

"Sweetheart.......I am coming"
(Reaches the bath room ...sees his wife standing with a pile of  clothes) 

Wife: "listen, I have applied soap to the clothes.....now rub each of the clothes properly and wash them and hang them for drying.....I have  enough work in the kitchen ."  😆😆

Moral:

*Mutual Fund Investments are subject to market risks, please read scheme related documents carefully, before investing.*

No comments:

Post a Comment