Thursday, July 30, 2015

Mantra for eye diseases

Courtesy: http://prramamurthy1931.blogspot.in/2011/02/chakshushmati-vidya-mantra-for-eye.html

CHAKSHUSHMATI VIDYA (MANTRA) FOR EYE PROBLEMS

CHAKSHUSHMATI VIDYA (MANTRA) FOR EYE PROBLEMS

This is a powerful mantra for the prevention and cure of problems relating to the eyes.  The mantra is addressed to the Sun god who is the presiding deity for the eyes. This to be chanted at sunrise after bathing and putting on freshly washed clothes. Take some water in a copper basin and chant this mantra facing the Sun, all the time touching the vessel containing the water.  Meditate on the resplendent form of the Sun while chanting. After the chanting is over prostrate before the Sun and wash your eyes with the water.  It is gathered that repeating this daily with faith has produced wornderful results in many cases. The text of the mantra is reproduced below in Devanagari script and also in Roman script. 
            


         चक्षुष्मती विद्या

ऒं अस्याः चक्षुष्मती विद्यायाः अहिर्बुध्न्य ऋषिः
          गायत्री छन्दः
          सूर्यॊ दॆवता 
          ऒं बीजम्
          नमः शक्तिः
          स्वाहा कीलकम्
          चक्षूरोग निवृत्तयॆ जपॆ विनियॊगः
ऒं चक्षुष्चक्षुः तॆजः स्थिरॊ भव 
मां पाहि पाहि।  
त्वरितं चक्षुरॊगान् प्रशमय प्रशमय।
मम जातरूपं तॆजॊ दर्शय दर्शय 
यथाहं अन्धॊ  स्यां तथा कल्पय कल्पय।
कृपया कल्याणं कुरु कुरु।
यानि मम पूर्वजन्मॊपार्जितानि
चक्षुःप्रतिरॊधकदुष्कृतानि सर्वाणि निर्मूलय निर्मूलय।
ऒं नमः चक्षुष्तेजॊ दात्रॆ दिव्यभास्कराय 
ऒं नमः करुणाकरायाऽमृताय 
ऒं नमॊ भगवतॆ श्री सूर्याय अक्षितॆजसॆ नमः 
ऒं खॆचराय नमः 
ऒं महासेनाय नमः 
ऒं तमसॆ नमः 
ऒं रजसॆ नमः 
ऒं सत्त्वाय नमः
ऒं असतॊ मा सद्गमय 
ऒं तमसॊ मा ज्यॊतिर्गमय 
ऒं म्रुत्यॊर् मा अमृतं गमय 
उष्णॊ भगवान् शुचिरूपः।
हंसॊ भगवान् प्रतिरूपः 
ऒं विश्वरूपं घृणिनं जातवॆदसम् 
हिरण्मयं ज्यॊतिरूपं तपन्तम् 
सहस्ररश्मिः शतधा वर्तमानः
पुरः प्रजानामुदयत्यॆष सूर्यः 

ऒं नमॊ भगवतॆ सूर्याय आदित्याय अक्षितॆजसॆ अहॊवाहिनि स्वाहा 
ऒं वयः सुपर्णा उपसॆदुरिन्द्रं
प्रियमॆधा ऋषयॊ नाधमानाः
अप ध्वान्तमूर्णुहि पूर्धि चक्षु:
मुमुग्ध्यस्मान् निधयॆव बद्धान्

ऒं पुण्डरीकाक्षाय नमः।
ऒं पुष्करॆक्षणाय नमः  
ऒं कमलॆक्षणाय नमः 
ऒं विश्वरूपाय नमः 
ऒं श्री महाविष्णवॆ नमः।
ऒं सूर्यनारायणाय नमः 
ऒं शान्तिः शान्तिः शान्तिः

 इमां चक्षुष्मती विद्यां ब्राह्मणॊ नित्यमधीतॆ
 तस्याक्षिरॊगॊ भवति 
 तस्य कुलॆ अन्धॊ भवति 
अष्टान् ब्राह्मणान् ग्राहयित्वा विद्यासिद्धिर्भवति 

Om Chakshushchakshuh tejah sthiro bhava, maam paahi paahi,
twaritam chakshurogaan prashamaya prashamaya,
mam jaataroopam tejo darshaya darshaya,
yathaaham andho na syaam tathaa kalpaya kalpaya,
krupayaa kalyaanam kuru kuru,
mam yaani yaani poorva janmopaarjitaani chakshu
pratirodhaka dushkrutaani,
taani sarvaani nirmoolaya nirmoolaya |

Om namashchakshu shtejodaatre divyabhaaskaraaya,
Om namah karunaakaraayaamrutaaya,
Om namo bhagavate shree suryaaya akshitejase namah,
Om khecharaaya namah, Om mahasenaaya namah,
Om tamase namah, Om rajase namah, Om satvaaya namah,
Om asato maa sadgamaya, Om tamaso maa jyotirgamaya,
Om mrutyormaaamrutam gamaya,
ushno bhagavaan shuchiroopah hanso bhagavaan pratiroopah |

Om vishvaroopam ghruninam  jaatvedasam  hiranyamayam  jyotiroopam tapantam |
Sahasrarashmih shatadhaa vartamaanah purah prajaanaam udayatyesh
suryah ||

Om namo bhagavate shree suryaaya aadityaaya akshitejase-aho vaahini
swaahaa |

Om vayah suparnaah upasedurindram, priymedhaa rishayo naadhamaanaah |
apa dhvaantamoornuhi poordhi chakshuh, mumugdhyasmaannidhayeva
baddhaan ||

Om pundareekaakshaaya namah, Om pushkarekshanaaya namah,
Om kamalekshanaaya namah, Om vishvaroopaaya namah,
Om shree mahaavishnave namah, Om suryanaaraayanaaya namah |

Om shaantih shaantih shaantih ||

Ya imaam chakshumatee vidyaam braahmano nityamadheete
Na tasyaakshirogo bhavati
Na tasya kule andho bhavati
Ashtaan braahmanaan graahayitwaa vidyaasiddhirbhavati

No comments:

Post a Comment