Courtesy: Sunder
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं सः बाह्याभ्यन्तरः शुचिः ॥
मानसं वाचिकं पापं कर्मणा समुपार्जितम् ।
श्रीरामस्मरणेनैव व्यपोहति न संशयः ॥
यः स्मरेत् पुण्डरीकाक्षं सः बाह्याभ्यन्तरः शुचिः ॥
मानसं वाचिकं पापं कर्मणा समुपार्जितम् ।
श्रीरामस्मरणेनैव व्यपोहति न संशयः ॥
(oṁ) apavitraḥ pavitro vā sarvāvasthāṁ gato 'pi vā
yaḥ smaret puṇḍarīkākṣaṁ sa bāhyābhyantaraḥ śuciḥ
"Whether pure or impure, or having passed through all conditions of material life, one who remembers lotus-eyed Kṛṣṇa becomes externally and internally clean." [Garuḍa Purāṇa]
yaḥ smaret puṇḍarīkākṣaṁ sa bāhyābhyantaraḥ śuciḥ
"Whether pure or impure, or having passed through all conditions of material life, one who remembers lotus-eyed Kṛṣṇa becomes externally and internally clean." [Garuḍa Purāṇa]
This sloka is from Garuda puranam.
Source is here:
http://sanskritdocuments.org/doc_purana/garuDapurANa.itx
pramAdAtkurvatAM karma prachyavetAdhvareShu yat |
smaraNAdeva tadviShNoH saMpUrNaM syAditi shrutiH || 1\,230\.13 ||
pramAdAtkurvatAM karma prachyavetAdhvareShu yat |
smaraNAdeva tadviShNoH saMpUrNaM syAditi shrutiH || 1\,230\.13 ||
http://srimadbhagavatam.com/6/8/4-6/en
Viśvarūpa said: If some form of fear arrives, one should first wash his hands and legs clean and then perform ācamana by chanting this mantra: oḿ apavitraḥ pavitro vā sarvāvasthāḿ gato 'pi vā/ yaḥ smaret puṇḍarīkākṣaḿ sa bahyābhyantaraḥ śuciḥ/ śrī-viṣṇu śrī-viṣṇu śrī-viṣṇu.
http://www.hindupedia.com/en/Rama_Sthava_Raja
Sarvai pramuchyathe paapai kalpayudha shathod bhavai.,
Manasam vachikam papam karmana samuparjitham.., 92
Sri Rama Smaranenaiva thath kshanath nasyathi dhruvam,
Idham sathyamidham sathyam sathyamethadhi hochyathe.., 93
knr
Viśvarūpa said: If some form of fear arrives, one should first wash his hands and legs clean and then perform ācamana by chanting this mantra: oḿ apavitraḥ pavitro vā sarvāvasthāḿ gato 'pi vā/ yaḥ smaret puṇḍarīkākṣaḿ sa bahyābhyantaraḥ śuciḥ/ śrī-viṣṇu śrī-viṣṇu śrī-viṣṇu.
http://www.hindupedia.com/en/Rama_Sthava_Raja
Sarvai pramuchyathe paapai kalpayudha shathod bhavai.,
Manasam vachikam papam karmana samuparjitham.., 92
Sri Rama Smaranenaiva thath kshanath nasyathi dhruvam,
Idham sathyamidham sathyam sathyamethadhi hochyathe.., 93
knr
--
If God brings you to it, He will bring you through it.
Happy moments, praise God.
Difficult moments, seek God.
Quiet moments, worship God.
Painful moments, trust God.
Every moment, thank God
If God brings you to it, He will bring you through it.
Happy moments, praise God.
Difficult moments, seek God.
Quiet moments, worship God.
Painful moments, trust God.
Every moment, thank God
No comments:
Post a Comment