Saturday, April 24, 2010

Fwd: atharvaNarahasya text nArAyaNahR^idaya from S.R. Pandurangi's stotraratnamAlA




 
                       नारायणहृदयम्
 आचम्य प्राणानायम्य देशकालौ स्मृत्वा। अस्मद्गुर्वन्तर्गत - श्रीभारतीरमणमुख्यप्राणान्तर्गत - श्रीलक्ष्मीनारायणप्रेरणया श्रीलक्ष्मीनारायणप्रीत्यर्थं ममाभीष्टसिद्ध्यर्थं सङ्कलीकरणरीत्या सम्पुटीकरणरीत्या वा नारायणहृदयस्य सकृदावर्तनं करिष्ये ।
 अस्य श्रीनारायणहृदयस्तोत्रमन्त्रस्य भार्गवर्षये नमः शिरसि । अनुष्टुप् छन्दसे नमः मुखे । श्रीलक्ष्मीनारायणदेवतायै नमः हृदये । ऐं बीजाय नमः गुह्ये । ह्वीं शक्त्यै नमः पादयोः । क्लीं कीलकाय नमः सर्वाङ्गे । श्रीलक्ष्मीनारायणप्रीत्यर्थे जपे विनियोगः ।
 अथ करन्यासः ।
            ॐ नारायणः परं ज्योतिरित्यङ्गुष्ठाभ्यां नमः ।
            ॐ नारायणः परं ब्रह्मेति तर्जनीभ्यां नमः ।
            ॐ नारायणः परो देवेति मध्यमाभ्यां नमः ।
            ॐ नारायणः परं धामेति अनामिकाभ्यां नमः ।
            ॐ नारायणः परो धर्मेति कनिष्ठिकाभ्यां नमः           
                         ॐ नारायणः परो वेदेति करतलकरपृष्ठाभ्याम् नमः ।
       अथ हृदयादि न्यासः -
                 ॐ नारायणः परं ज्योतिरिति नमः ।
                 ॐ नारायणः परं ब्रह्मेति शिरसे स्वाहा ।      
                 ॐ नारायणः परो देवेति शिकायै वषट् ।
                 ॐ नारायणः परं धामेति कवचाय हुं ।
                 ॐ नारायणः परो धर्मेति नेत्राभ्यां वौषट्
                 ॐ नारायणः परो वेदेति अस्त्राय फट् ।
                 ॐ भूर्भुवस्वरोमिति दिग्बन्धः ।
 ॐ भूर्भुवस्वरोमिति दिग्बन्धः ।
 अथ ध्यानम् ।
            उद्यद्भास्वत्समाभासः चिदानन्दैकदेहवान् ।
            शङ्खचक्रगदापद्मधरो ध्येयोऽहमीश्वरः ॥१॥
            लक्ष्मीधराभ्यामाश्लिष्टः स्वमूर्तिगणमध्यगः ।       
            ब्रह्मवायुशिवाहीशविपैः शक्रादिकैरपि ॥२॥
            सेव्यमानोऽधिकं भक्त्या नित्यनिश्शेषशक्तिमान् ।    
            मूर्तयोऽष्टावपि ध्येयाश्चक्रशङ्खवराभयैः ॥३॥
            उद्यदादित्यसङ्काशं पीतवाससमच्युतम् ।
            शङ्खचक्रगदापाणिं ध्यायेल्लक्ष्मीपतिं हरिम् ॥४॥
        ॥ ॐ नमो नारायणाय इति मन्त्रजपं कृत्वा ॥
        
                           मूलाष्टकम्
 ॐ नारायणः परं ज्योतिरात्मा नारायणः परः ।
     नारायणः परं ब्रह्म नारायण नमोऽस्तु ते ॥१॥
     नारायणः परो देवो धाता नारायणः परः ।
     नारायण परो ध्याता नारायण नमोऽस्तु ते ॥२॥
     नारायणः परं धाम ध्यानं नारायणः परः ।
     नारायणः परो धर्मो नारायण नमोऽस्तु ते ॥३॥
     नारायणः परो देवो विद्या नारायण परः ।
     विश्वं नारायणः साक्षान्नारायण नमोऽस्तु ते ॥४॥
     नारायणद्विधिर्जातो नारायणाच्छिवः ।
     जातो नारायणादिन्द्रो नारायण नमोऽस्तु ते ॥५॥
     रविर्नारायणस्तेजश्चान्द्रं नारायणं महः ।
     वह्निर्नारायणः साक्षान्नारायण नमोऽस्तु ते ॥६॥
     नारायण उपास्यः स्याद्गुरुर्नारायणः परः ।
     नारायणः परो बोधो नारायण नमोऽस्तु ते ॥७॥
     नारायणः फलं मुक्यं सिद्धिर्नारायणः सुखम् ।
     सेव्यो नारायणः शुद्धो नारायण नमोऽस्तु ते ॥८॥
                ॥ इति मूलाष्टकम् ॥
 
 

                                       प्रार्थनादशकम्
 नारायणस्त्वमेवासि दहराख्ये हृदि स्थितः ।
 प्रेरकः प्रेर्यमाणानां त्वया प्रेरितमानसः ॥१॥
 त्वदाज्ञां शिरसा धृत्वा भजामि जनपावनीम् ।
 नानोपासनमार्गाणां भवकृद्भावबोधकः ॥२॥
 भावार्थकृद्भावभूतो भावसौख्यप्रदो भव ।
 त्वन्मायामोहितं विश्वं त्वयैव परिकल्पितम् ॥३॥
 त्वदधिष्ठानमात्रेण सैव सर्वार्थकरिणी ।
 त्वमेव तां पुरस्कृत्य मम कामान्समर्पय ॥४॥
 न मे त्वदन्यस्त्राताऽस्ति त्वदन्यं नहि दैवतम् ।
 त्वदन्यं नहि जानामि पालकं पुण्यवर्धनम् ॥५॥
 यावत् सांसारिको भावो मनस्थो भावनात्मकः ।
 तावत् सिद्धिर्भवेत् सद्यः सर्वथा सर्वदा विभो ॥६॥
 पापिनामहमेवाग्र्यो दयालूनां त्वमग्रणीः ।
 दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ॥७॥
 त्वयाऽप्यहं न सृष्टश्चेन्न स्यात् तव दयालुता ।
 आमयो नैव सृष्टश्चेदौषधस्य वृथोदयः ॥८॥ 
  पापसङ्घपरिक्रान्तः पापात्मा पापरूपधृक् ।
  त्वदन्यः कोऽत्र पापेभ्यस्त्राता मे जगतीतले ॥९॥
 त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
 त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥१०॥
 प्रार्थानदशकं चैव मूलाष्टकमुदाहृतम् ।
 यः पठेच्छृणुयान्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ॥११॥
 नारायणस्य हृदयं सर्वाभीष्टफलप्रदम् ।
 लक्ष्मीहृदयकं स्तोत्रं यदि चेत्तद्विना कृतम् ॥१२॥
 सत्सर्वं निष्फलं प्रोक्तं लक्ष्मीः क्रुध्यति सर्वदा ।
 एतत् सम्पुटितं स्तोत्रं सर्वकामफलप्रदम् ॥१३॥
 लक्ष्मीहृदयकं चैव तथा नारायणात्मकम् ।
 जपेद्यः सम्पुटिकृत्य सर्वाभीष्टमवाप्नुयात् ॥१४॥
 नारायणस्य हृदयमादौ जप्त्वा ततः परम् ।
 लक्ष्मीहृदयकं स्तोत्रं जपेन्नारायणं पुनः ॥१५॥
 पुनर्नारायणं जप्त्वा पुनर्लक्ष्मीकृतं जपेत् ।
 पुनर्नारायणं जाप्यं सङ्कलीकरणं भवेत् ॥१६॥
 एवं मध्ये द्विवारेण जपेत्सङ्कलितं हि तत् ।
 लक्ष्मीहृदयकं स्तोत्रं सर्वकामप्रकाशितम् ॥१७॥
 तद्वज्जपादिकं कुर्यादेतत् सङ्कलितं शुभम् ।
 सर्वान्कामानवाप्नोति आधिव्याधिभयं हरेत् ॥१८॥
 गोप्यमेतत् सदा कुर्यान्न सर्वत्र प्रकाशयेत् ।
 इति गुह्यतमं शास्त्रमादौ ब्रह्मादिकैः पुरा ॥१९॥
 तस्मात्सर्वप्रयत्नेन गोपयेत् साधयेत् सुधीः ।
 यत्रैतत्पुस्तकं तिष्ठेल्लक्ष्मीनारायणात्मकम् ।
 भूतपैशाचवेतालाः न स्थितास्तत्र सर्वदा ॥२०॥
 लक्ष्मीहृदयकं प्रोक्तं विधिना साधयेत्सुधीः ।
 भृगुवारे च रात्रौ च पूजयेत्पुस्तकद्वयम् ॥२१॥
 सर्वथा सर्वदा सत्यं गोपयेत्साधयेत्सुधीः ।
 गोपनात् साधनाल्लोके धन्यो भवति तत्त्वतः ॥२२॥
     ॥इत्यथर्वणरहस्ये उत्तरभागे नारायणहृदयम् ॥ 
  



The New Busy think 9 to 5 is a cute idea. Combine multiple calendars with Hotmail. Get busy.

knr

--
If God brings you to it, He will bring you through it.
Happy moments, praise God.
Difficult moments, seek God.
Quiet moments, worship God.
Painful moments, trust God.

 Every moment, thank God

No comments:

Post a Comment