Wednesday, June 25, 2025

Adhikaranam - sanskrit

|| *ॐ* ||
   " *वन्दे संस्कृतमातरम्* "
    " *लौकिकन्यायकोशः* " ( १२९ )
   " *अधिकरणसिद्धान्तन्यायः* "
    एकस्मिन् अधिकरणे विषयः , विशयः( संशयः) , पूर्वपक्षः , उत्तरपक्षः , निर्णयः च इति पञ्चानाम् अङ्गानां साहाय्येन कस्यचन विशिष्टस्य सिद्धान्तस्य स्थापनं भवति ।  
   " अधिकरणं नाम यमर्थमधिकृत्य प्रवर्तते कर्ता " ( चरकसंहिता पृ. १०२९ ) 
तस्य सिद्धान्तस्य अवगमनाय यदा अपरः सिद्धान्तः आवश्यकः भवति तत् सूचयितुम् अस्य न्यायस्य प्रयोगः भवति । यस्य विषये किमपि कथितं भवति तत् अधिकरणम् ।  
   " यमर्थमधिकृत्य उच्यते तत् अधिकरणम् " ( कौटिलीय -- पृ. ४५७ ) 
  *卐卐ॐॐ卐卐*
डाॅ. वर्षा प्रकाश टोणगांवकर 
पुणे / महाराष्ट्रम्
🌴🌴

No comments:

Post a Comment