Friday, July 17, 2020

When to change yajnopavita as per the shastras?

सूतके मृतके क्षौरे चाण्डालस्पर्शने तथा । 
रजस्वलाशवस्पर्शे धार्यमन्यन्नवं तदा ॥ 
मलमूत्रे त्यजेद्विप्रो विस्मृत्यैवोपवीतधृक् । 
उपवीतं तदुत्सृज्य दध्यादन्यनवं तदा ॥ 

धारणात् ब्रह्मसूत्रस्य गते मासचतुष्टये |त्यक्त्वा तान्यपि जीर्णानि
नूतनान्यानि धारयेत् || (गोभिल-आचार-भूषणम्)
 
उपाकर्मणि चोत्सर्गे सूतकद्वितये तथा |श्राद्धकर्मणि यज्ञादौ स
शशिसूर्यग्रहेऽपि च | नवयज्ञोपवीतानि धृत्वा जीर्णानि च त्यजेत् ||
(ज्योतिषार्णवम्)

No comments:

Post a Comment