सूतके मृतके क्षौरे चाण्डालस्पर्शने तथा ।
रजस्वलाशवस्पर्शे धार्यमन्यन्नवं तदा ॥
मलमूत्रे त्यजेद्विप्रो विस्मृत्यैवोपवीतधृक् ।
उपवीतं तदुत्सृज्य दध्यादन्यनवं तदा ॥
रजस्वलाशवस्पर्शे धार्यमन्यन्नवं तदा ॥
मलमूत्रे त्यजेद्विप्रो विस्मृत्यैवोपवीतधृक् ।
उपवीतं तदुत्सृज्य दध्यादन्यनवं तदा ॥
धारणात् ब्रह्मसूत्रस्य गते मासचतुष्टये |त्यक्त्वा तान्यपि जीर्णानि
नूतनान्यानि धारयेत् || (गोभिल-आचार-भूषणम्)
उपाकर्मणि चोत्सर्गे सूतकद्वितये तथा |श्राद्धकर्मणि यज्ञादौ स
शशिसूर्यग्रहेऽपि च | नवयज्ञोपवीतानि धृत्वा जीर्णानि च त्यजेत् ||
(ज्योतिषार्णवम्)
नूतनान्यानि धारयेत् || (गोभिल-आचार-भूषणम्)
उपाकर्मणि चोत्सर्गे सूतकद्वितये तथा |श्राद्धकर्मणि यज्ञादौ स
शशिसूर्यग्रहेऽपि च | नवयज्ञोपवीतानि धृत्वा जीर्णानि च त्यजेत् ||
(ज्योतिषार्णवम्)
No comments:
Post a Comment