Thursday, November 26, 2020

Justice for an old man -Sanskrit joke

एकम् अशीतिःवर्षीयवृद्धं न्यायाधीशः तर्जयन् उक्तवान्- भवान् वृद्धावस्थायां युवतीः  पीडयति। भवतः लज्जा नास्ति वा? 
भवान् यदि अल्पवयसि अभविष्यत् तर्हि भवन्तं क्षमां कर्तुं अशक्ष्यम्।

तदा सः वृद्धः शान्तस्वरेण उक्तवान् श्रीमन्! यदा अहं युवतीं पीडयामि स्म तदा अहं विंशतिः वर्षीयः आसम् परन्तु न्यायालये दिनाङ्कस्योपरि दिनाङ्कः इति कृत्वा इदानीम् अहं वृद्धः अभवम्। 
मम न्यायः एव न अभवत्।

न्यायाधीशः तदा तस्य वचनं श्रुत्वा मस्तके हस्तं स्थापयित्वा उपविशन् आसीत्।
*-प्रदीपः!*

No comments:

Post a Comment